Dictionaries | References

शल्यचिकित्साकक्षः

   
Script: Devanagari

शल्यचिकित्साकक्षः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  रुग्णालयस्य सः कक्षः यत्र शल्येन चिकित्सा क्रियते।   Ex. शस्त्रकर्मार्थे रुग्णः शल्यचिकित्साकक्षे नीतः।
HOLO COMPONENT OBJECT:
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmশল্য চিকিৎসা কক্ষ
kanಶಸ್ತ್ರಚಿಕಿತ್ಸಾ ಕೋಣೆ
kasآپریشَن ٹھیٹھَر
malശസ്ത്രക്രിയാ‍ മുറി
mniꯑꯣꯄꯔꯦꯁꯟ꯭ꯊꯤꯀꯔ꯭ꯇꯔ
urdکمرہ برائے جراحت , جراحتی کمرہ , آپریشن کا کمرہ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP