Dictionaries | References

शर्मअलशेखनगरम्

   
Script: Devanagari

शर्मअलशेखनगरम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मिस्रदेशे वर्तमानम् एकं नगरम् ।   Ex. मुबारकः शर्मअलशेखनगरे बन्धने आसीत् ।
ONTOLOGY:
माप (Measurement)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  ईजिप्तदेशे वर्तमानम् एकं नगरम्।   Ex. मुबारकः शर्मअलशेखनगरे बद्धः आसीत्।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benশর্ম অল শেখ
kasشرم اَلشیخ
malശാര്മ്മില്‍ ശേഖ്
oriଶର୍ମଅଲ ଶେଖ
panਸ਼ਰਮਲ ਸ਼ੇਖ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP