पौराणिकः ऋषिविशेषः यः शृङ्गीऋषेः पिता आसीत्।
Ex. एकदा परीक्षितेन शमीकस्य कण्ठे मृतसर्पः स्थापितः।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benশমীক
gujશમીક
hinशमीक
kasشمیٖک ریٚش
kokशमीक
marशमीक
oriଶମୀକ ଋଷି
urdشامِیک , شامِیک رِشی