Dictionaries | References

शङ्कुवृक्षः

   
Script: Devanagari

शङ्कुवृक्षः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वृक्षविशेषः सः वृक्षः यस्य काष्ठं दृढम् अस्ति।   Ex. शङकुवृक्षस्य काष्ठं विरचनवस्तुनिर्माणे उपयुज्यते।
ONTOLOGY:
वृक्ष (Tree)वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
Wordnet:
kanಸಾಗವಾನಿ ಮರ
mniꯁꯥꯜ꯭ꯄꯥꯝꯕꯤ
telటేకు చెట్టు
urdسال , شال , ساکھو , سکھوا , ساکوہ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP