Dictionaries | References

व्याघरणेन प्रतिषिच्

   
Script: Devanagari

व्याघरणेन प्रतिषिच्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 verb  घृते वा तैले वा हिङ्गुमरीचिकादीनां योजनेन कृतस्य व्याघरणस्य पदार्थे योजनानुकूलः व्यापारः।   Ex. माता आम्लसूपं व्याघरणेन प्रतिषिञ्चति।
ENTAILMENT:
HYPERNYMY:
ONTOLOGY:
कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
SYNONYM:
व्याघारय व्याघरणेन उपकॄ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP