Dictionaries | References

व्यवहारः

   
Script: Devanagari

व्यवहारः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तादृशम् आचरणं यस्मिन् कस्मैचित् कार्यसम्पादने सहाय्यं कृत्वा तत्स्थाने तस्य पुरुषस्य साहाय्येन एव स्वहितसम्पादनम्।   Ex. तस्मै व्यवहारः न अरोचत।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  समाजे अन्यैः सह कृतम् आचरणम्।   Ex. तस्य व्यवहारः सम्यक् नास्ति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasطور طریقہٕ
mniꯂꯝꯆꯠ ꯁꯥꯖꯠ
urdسلوک , برتاؤ , چال چلن , رنگ ڈھنگ , وضع قطع , طریقہ , طورطریقہ , رویہ , وطیرہ , سلیقہ
   see : यातायातः, पणनम्, वृत्तिः, प्रवृत्तिः, प्रयोगः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP