तादृशम् आचरणं यस्मिन् कस्मैचित् कार्यसम्पादने सहाय्यं कृत्वा तत्स्थाने तस्य पुरुषस्य साहाय्येन एव स्वहितसम्पादनम्।
Ex. तस्मै व्यवहारः न अरोचत।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
समाजे अन्यैः सह कृतम् आचरणम्।
Ex. तस्य व्यवहारः सम्यक् नास्ति।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
kasطور طریقہٕ
mniꯂꯝꯆꯠ ꯁꯥꯖꯠ
urdسلوک , برتاؤ , چال چلن , رنگ ڈھنگ , وضع قطع , طریقہ , طورطریقہ , رویہ , وطیرہ , سلیقہ