Dictionaries | References

व्यञ्जनम्

   { vyañjanam }
Script: Devanagari

व्यञ्जनम्     

व्यञ्जनम् [vyañjanam]   1 Making clear, indicating, manifesting.
A mark, token, sign; सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम् (रामम्) [Rām.3.17.8.]
A reminder; [Māl.9.]
Disguise, garb; नानाव्यञ्जनाः प्रणिधयः [Mu.1;] [Śi.2.56;] तपस्विव्यञ्जनोपेताः; गृहपतिवैदेहकतापसव्यञ्जनाः प्रणिधयः [Kau.A.2.] &c.
A consonant.
A mark of the sex, i. e. the male or female organ.
Insignia.
A mark or sign of puberty; अजातव्यञ्जनः श्रीमान् बालः श्यामः शुभेक्षणः [Rām.3.38.14;] बालमप्राप्तवयसमजातव्यञ्जनाकृतिम् [Mb.1.157.35.]
The beard.
A limb, member.
(a) A condiment, sauce, a seasoned article; व्यञ्जनानि ओदनार्थानि ŚB. on [MS. 1.8.29;] अशक्नुवद्भिर्बहुभुक्तवत्तया यदुज्झिता व्यञ्जनपुञ्जराशयः [N.16.14.] (b) An article used in seasoning food, spices &c.
The last of the three powers of a word by virtue of which it suggests or insinuates a sense; see अञ्जन-ना (9) (written व्यञ्जना also in this sense); विरतास्वभिधाद्यासु यथार्थो बोध्यतेऽपरः । सा वृत्तिर्व्यञ्जना नाम शब्द- स्यार्थादिकस्य च [S. D.]
The letter (as opp. to अर्थ 'meaning').
A day.
A privy part. -Comp.
-उदय a.  a. followed by a consonant.
-कारः   the preparer of a sauce or condiment.
-धातुः (वाद्यवादनविधिः)   playing of the lute; व्यक्तिर्व्यञ्जनधातुना दशवधेनाप्यत्र लब्धामुना [Nāg. 1.14.]
-संधिः   the junction or coalition of consonants.

व्यञ्जनम्     

noun  एकं पक्वं रसयुक्तं शाकम्।   Ex. भोजने तस्य एकं व्यञ्जनम् आवश्यकम् एव।
ONTOLOGY:
खाद्य (Edible)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmতৰকাৰী
benতরকারী
gujશાકભાજી
hinतरकारी
kasسِٮُ۪ن , سبزی
kokपातळ भाजी
marरस्सा भाजी
tamவேகவைத்தகாய்கறி
telతనకు తానుగా
urdسبزی , سالن , ترکاری
noun  पक्वः शाकः।   Ex. आलुम् उपयुज्य नैकविधानि व्यञ्जनानि कर्तुं शक्यन्ते।
HYPONYMY:
व्यञ्जनम्
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
पाक्वशाकः
Wordnet:
asmতৰকাৰী
bdओंख्रि
gujશાક
kasسَبزی
malപച്ചക്കറിക്കറി
nepतरकारी
oriତରକାରି
tamகாய்கறிகள்
telకూర.
urdسبزی , ترکاری , بھاجی
noun  ओदनादिभिः भक्ष्यमाणं पदार्थम्।   Ex. उत्सवेषु नैकानि प्रकारकाणि व्यञ्जनानि निर्मीयन्ते।
HYPONYMY:
धोखम् इडली क्वथितम् द्विपलाण्डुः
ONTOLOGY:
खाद्य (Edible)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
तेमनम् तेमः निष्ठानम्
Wordnet:
bdओंख्रि
benব্যাঞ্জন
gujવ્યંજન
hinव्यंजन
kasسُین
mniꯑꯦꯟꯁꯥꯡ
oriବ୍ୟଞ୍ଜନ
panਭੋਜਨ
tamஉணவுபண்டம்
telకూర
urdپکوان , غذا , خوردنی لوازمات
noun  सूपशाकादौ रसवर्धनाय उपयुज्यम् अन्नोपकरणम्।   Ex. व्यञ्जनेन शाकः रूचकरः जातः।
HOLO MEMBER COLLECTION:
गन्धद्रव्यम्
HYPONYMY:
अरपाव्यञ्जनम् आर्द्रकम् कृष्णजीरः चोचम् हिङ्गुः लवङ्गम् मेथिनी रक्तमरिचम् एला हरिद्रा लशुनम् ऊषणम् तेजःपत्त्रम् छत्रा जीरकः यवानी सुगन्धम्
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
SYNONYM:
उपस्करः तेमनम् सूदः उपकरणम्
Wordnet:
benমশলা
gujમસાલો
hinमसाला
kanಮಸಾಲೆ
kasمثالہٕ
kokमसालो
malമസാല.
marमसाला
mniꯃꯔꯨ꯭ꯃꯔꯥꯡ
nepमसला
oriମସଲା
panਮਸਾਲਾ
tamமசாலா
telమసాలా దినుసులు
noun  सः वर्णः यस्य उच्चारणार्थे स्वरस्य आवश्यकता अस्ति।   Ex. हिन्दीभाषायाः वर्णमालायां ककारात् आरभ्य हकारपर्यन्तं व्यञ्जनानि सन्ति।
HOLO MEMBER COLLECTION:
वर्गः
HYPONYMY:
ज्ञवर्णः स्पर्शः क्षवर्णः त्रवर्णः यकारः रेफः लकारः वकारः शकारः सकारः षकारः मकारः बकारः भकारः फकारः नकारः पकारः धकारः थकारः दकारः तकारः ढकारः णकारः ठकारः डकारः ञकारः टकारः झकारः जकारः चकारः छकारः ङकारः घकारः गकारः खकारः ककारः हकारः अल्पप्राणः
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
हल्वर्णाः
Wordnet:
asmব্যঞ্জন
bdखौरां हांखो
benব্যঞ্জন বর্ণ
gujવ્યંજન
hinव्यंजन
kanವ್ಯಂಜನ
kasمُصمت
kokव्यंजन
malവ്യഞ്ജനം
marव्यंजन
mniꯕꯌ꯭ꯟꯖꯟ
nepव्यञ्जन
oriବ୍ୟଞ୍ଜନବର୍ଣ୍ଣ
panਵਿਅੰਜਨ
tamமெய்யெழுத்து
telహల్లులు
urdحروف صحیح
See : वीजनम्, चिह्नम्, सूपिकः

Related Words

व्यञ्जनम्   కూర   তরকারী   जिनस   पातळ भाजी   रस्सा भाजी   مثالہٕ   سَبزی   سُین   പച്ചക്കറിക്കറി   காய்கறிகள்   மசாலா   வேகவைத்தகாய்கறி   உணவுபண்டம்   మసాలా దినుసులు   తనకు తానుగా   ব্যাঞ্জন   ବ୍ୟଞ୍ଜନ   શાકભાજી   ಮಸಾಲೆ   ତରକାରି   ਸਬਜ਼ੀ   વ્યંજન   खौरां हांखो   مُصمت   حروف صحیح   ব্যঞ্জন বর্ণ   মছলা   ବ୍ୟଞ୍ଜନବର୍ଣ୍ଣ   ਵਿਅੰਜਨ   ತರಕಾರಿ   ओंख्रि   व्यञ्जन   व्यंजन   curry   তরকারি   मसालो   مسالہ   મસાલો   മസാല   তৰকাৰী   तरकारी   भाजी   കറി   ব্যঞ্জন   ವ್ಯಂಜನ   सब्जी   மெய்யெழுத்து   ਭੋਜਨ   ਮਸਾਲਾ   શાક   హల్లులు   ಪಲ್ಯ   വ്യഞ്ജനം   मसला   मसाला   emblem   ମସଲା   মশলা   हल्वर्णाः   सूदः   पाक्वशाकः   तेमः   डोसाः   छकारः   तेमनम्   हकारः   चकारः   झकारः   टकारः   उपस्करः   पकारः   खकारः   निष्ठानम्   हलन्त   इडली   अष्टमङ्गल   उपकरणम्   कटुता   नासिक्य   अन्नम्   शुष्क   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP