वेदस्य अन्तिमः भागः यस्मिन् आत्मन् ईश्वरादीनां विवेचनम् अस्ति।
Ex. उपनिषदः आरण्यकानि च वेदान्तम् इति निर्दिश्यन्ते।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
gujવેદાંત
hinवेदांत
kanವೇದಾಂತ
kokवेदांत
marवेदान्त
oriବେଦାନ୍ତ
panਵੇਦਾਂਤ
tamவேதாந்தம்
telవేదాంతం
urdویدانت