वर्षायां परिधार्यमाणं युतकम्।
Ex. वर्षाकाले सः वृष्टियुतकं धारयित्वा एव बहिः गच्छति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmৰেইন কোট
bdअखानि गस्ला
benরেনকোট
gujવરસાદી કોટ
hinबरसाती कोट
kanರೈನ್ಕೋಟ್
kokरॅनकोट
malമഴക്കോട്ട്
marरेनकोट
mniꯔꯦꯟ꯭ꯀꯣꯠ
nepबरसादी कोट
oriବର୍ଷାତି
panਬਰਸਾਤੀ ਕੋਟ
tamமழைகோட்டு
telవానకోటు
urdبرساتی کوٹ , برساتِی