Dictionaries | References

वृष्टिमापकः

   
Script: Devanagari

वृष्टिमापकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पर्जन्यस्य मानार्थे उपयुज्यमानं समखातं ताम्रप्रात्रम्।   Ex. वृष्टिमापकेण अस्मिन् वर्षे कति वर्षे अभवत् इति ज्ञानं भवति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP