Dictionaries | References

विशुद्धम्

   
Script: Devanagari

विशुद्धम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  हठयोगानुसारेण षट्चक्रेषु पञ्चमं चक्रम्।   Ex. विशुद्धस्य स्थानं कण्ठस्य समीपे वर्तते इति मन्यते।
ONTOLOGY:
()संकल्पना (concept)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
malവിശുദ്ധ ചക്രം
oriବିଶୁଦ୍ଧ ଚକ୍ର
panਵਿਸ਼ੁੱਧ ਚੱਕਰ
tamவிசுத்த சக்கரம்
urdخالص دائرہ , خالص

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP