Dictionaries | References

विविंशः

   
Script: Devanagari

विविंशः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एका पौराणिकी जातिः ।   Ex. विविंशस्य उल्लेखः विष्णुपुराणे अस्ति
 noun  राज्ञः नामविशेषः ।   Ex. विविंशः इति नाम्नाः नैके राज्ञः महाभारते पुराणेषु च वर्ण्यन्ते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP