Dictionaries | References

विवाहप्रस्तावः

   
Script: Devanagari

विवाहप्रस्तावः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  विवाहं कर्तुं कञ्चन परिवारम् उद्दिश्य युवकस्य युवत्याः वा विषये प्रस्तुतः प्रस्तावः।   Ex. श्यामस्य ज्येष्ठस्य पुत्रस्य कृते नैके विवाहप्रस्तावाः सन्ति।
ONTOLOGY:
मनोवैज्ञानिक लक्षण (Psychological Feature)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP