Dictionaries | References

विलयनम्

   { vilayanam }
Script: Devanagari

विलयनम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
विलयनम् [vilayanam]   1 dissolving, liquefying, dissolution.
   Corroding.
   Removing, taking away.
   Attenuating.
   An attenuant.

विलयनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि घनपदार्थस्य द्रवपदार्थेन एकीभवनस्य क्रिया।   Ex. शीतलस्य जलस्य अपेक्षया उष्णे जले शर्करायाः विलयनं शीघ्रं भवति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
urdگھلن , گھلنا
 noun  सः पदार्थः यः द्वयोः पदार्थयोः अनुविलयनेन प्राप्यते।   Ex. सः जललवणयोः विलयनम् अक्षिपत्।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
mniꯇꯤꯟꯁꯤꯟꯅꯔꯕ꯭ꯄꯣꯠ
 noun  द्रव्ये कस्यापि वस्तुनः एकत्रीभवनम्।   Ex. शर्करायाः जले विलयनेन पानकं भवति।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : द्रवणम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP