कस्यापि घनपदार्थस्य द्रवपदार्थेन एकीभवनस्य क्रिया।
Ex. शीतलस्य जलस्य अपेक्षया उष्णे जले शर्करायाः विलयनं शीघ्रं भवति।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
सः पदार्थः यः द्वयोः पदार्थयोः अनुविलयनेन प्राप्यते।
Ex. सः जललवणयोः विलयनम् अक्षिपत्।
ONTOLOGY:
वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
द्रव्ये कस्यापि वस्तुनः एकत्रीभवनम्।
Ex. शर्करायाः जले विलयनेन पानकं भवति।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)