Dictionaries | References

विरामघटी

   
Script: Devanagari

विरामघटी

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकम् उपकरणम् येन व्यतीतस्य समयस्य अवधिः सूक्ष्मरूपेण ज्ञातुं शक्यते।   Ex. प्रथमतः डेनियलक्वेयरमहोदयः 1680 तमे वर्षे विरामघटीं निर्मितवान्।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP