यत्र विमानानि यात्रिणां उद्वाहन अवतरण इत्याद्यर्थं प्रयुक्तं स्थानम्।
Ex. सः सहार इति विमानपत्तनात् अमेरिकादेशे गमनार्थे अद्य रात्रौ उड्डीयते।
HYPONYMY:
छत्रपति-शिवाजी अन्तर्राष्ट्रीय विमानपत्तनम् उदग्ररोहीस्थानकम्
MERO MEMBER COLLECTION:
नियन्त्रणकक्षः विमानशाला
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmবিমান বন্দৰ
bdअख्रां दिङा गाथोन
benবিমান বন্দর
gujવિમાનમથક
hinहवाई अड्डा
kanವಿಮಾನ ನಿಲ್ದಾಣ
kasہوٲیی اَڑٕ
kokविमानतळ
malവിമാനത്താവളം
marविमानतळ
mniꯑꯦꯔꯣꯄꯂ꯭ꯦꯟ꯭ꯇꯥꯐꯝ
nepविमान अड्डा
oriବିମାନବନ୍ଦର
panਹਵਾਈ ਅੱਡਾ
telవిమానాశ్రయం
urdہوائی اڈہ , ایئرپورٹ