यः विपञ्चीं वादयति।
Ex. मम अग्रजः कुशलः विपञ्चीवादकः अस्ति।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benসেতারবাদক
gujસિતારબાજ
hinसितारवादक
kanಸಿತಾರುವಾದಕ
kasسِتار وایَن وول
kokसतारवादक
malസിത്താര് വായനക്കാരന്
marसतारवादक
oriସିତାର ବାଦକ
panਸਿਤਾਰਵਾਦਕ
tamசிதார் வாசிப்பவன்
telసితారవాయిద్యుడు
urdستارباز , ستاریا