एकः यक्षः।
Ex. विद्युज्जिह्वस्य वर्णनं पुराणेषु वर्तते।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
एकः दैत्यः।
Ex. विद्युज्जिह्वः शूर्पणखायाः पतिः अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
hinविद्युज्जिह्व
kasوِدیُجِجہو
kokविद्युज्जिह्व
malവിദ്യുത്ജ്ജിഹ്വ
marविद्युज्जिह्व
oriବିଦ୍ୟୁଜ୍ଜିହ୍ୱା
panਵਿਦੁਜਿਹਵ
urdودیوجّہو