Dictionaries | References

वायुपुराणम्

   
Script: Devanagari

वायुपुराणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पुराणविशेषः यः कैश्चिद् विद्वद्भिः अष्टादशसु पुराणेषु गण्यते केचन तं नवदशतमं पुराणं इति मन्यन्ते अन्ये तु शिवपुराणं वायुपुराणं च समानम् अस्ति इति मन्यन्ते।   Ex. वायुपुराणे मन्दिरनिर्माणं विधीयते।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP