Dictionaries | References

वायुपरिवहनम्

   
Script: Devanagari

वायुपरिवहनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  उद्योगविशेषः यः यात्रिणां कृते विमानयात्रायाः कृते सुलभतां प्रददाति।   Ex. श्यामा वायुपरिवाहनस्य उद्योगसंस्थायां कार्यं करोति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP