Dictionaries | References

वस्तुभागः

   
Script: Devanagari

वस्तुभागः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि वस्तुनः भागः।   Ex. अध्यापकः बालकान् वस्तुभागान् पाठयति।
HYPONYMY:
पथिकयानम् नालः युतकम् आरम् उपाङ्गम् अर्तिः दलम् वीणादण्डः वाहिका कथांशः क्षुब्धः द्वारग्रन्थिः आसञ्जनम् खण्डः पटलम् श्रुतिः आरम्भः पादुकामूलम् भित्तिः नाभिः सङ्गणकस्मृतितन्त्रम् पट्टः गवाक्षजालम् अलिन्दः वीणाप्रसेवः दूरभाषादातृ ऊर्मिका यूपकर्णः पीठिका पत्रपाली संधिः भ्रमरकः वर्तनी ब्राह्मणः प्रणाली वर्तनम् शरपक्षः अनुवाकः अनुकर्षः क्षेपकः जिह्वातलम् पिण्डः तन्तुः स्तम्भः पनसबीजम् अर्गला पृष्ठभूमिः पादः वन्धुरम् अनुच्छेद पताका पाठः स्तरः स्थानम् तलः प्रस्तारः सोपानम् कर्पटम् अन्तःपेटिका वंशशलाका काष्ठम् गण्डछिद्रम् रोधः आधारः लगुडः अक्षः उपान्तम् स्फुलिङ्गः अङ्कुरणबिन्दुः तलम् नीध्रम् वस्त्राञ्चलम् प्रमाणम् अनुक्रमणिका वृन्तकः पाटः पद्दलम् वहनम् पीठम् उपवहम् आरण्यकम् हुरुट्टकः युगकीलकम् अर्धदेशः अर्धसेतूः कुञ्चिका
MERO COMPONENT OBJECT:
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
Wordnet:
kanವಸ್ತುವಿನ ಅಂಗ
kasپَلوُک حَصہٕ
kokवस्तूचें आंग
malവസ്തുവിന്റെ ഭാഗം
mniꯄꯣꯠꯀꯤ꯭ꯁꯔꯨꯛ
oriବସ୍ତୁ ଉପାଦାନ
tamபொருளின் பகுதி
urdاشیاء کاحصہ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP