Dictionaries | References

वर्णनम्

   { varṇanam }
Script: Devanagari

वर्णनम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
वर्णनम् [varṇanam] ना [nā]   ना [वर्ण्-ल्युट्]
   painting.
   description, delineation, representation; स्वभावोक्तिस्तु डिम्भादेः स्वक्रिया- रूपवर्णनम् [K. P.1.]
   writing.
   A statement, an assertion.
   praise, commendation. (-ना only in this sense.)

वर्णनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि मनुष्यस्य रूपवर्णादीनां विवरणं येन तं ज्ञातुं शक्यते।   Ex. सा आरक्षकं चोरस्य वर्णनं कथितवती।
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  वर्णलेपनस्य क्रिया।   Ex. सः गृहस्य वर्णनं करोति।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  कस्यापि स्थितेः विस्तारेण लेखनं कथनं वा।   Ex. रामचरितमानसं तुलसीदासकृतं अलौकिकं वर्णनम् अस्ति।
ONTOLOGY:
संप्रेषण (Communication)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : रेखाचित्रम्, वर्णलेपनम्, लेखाविधिः, लेखनम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP