कस्यापि मनुष्यस्य रूपवर्णादीनां विवरणं येन तं ज्ञातुं शक्यते।
Ex. सा आरक्षकं चोरस्य वर्णनं कथितवती।
ONTOLOGY:
अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
वर्णलेपनस्य क्रिया।
Ex. सः गृहस्य वर्णनं करोति।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
कस्यापि स्थितेः विस्तारेण लेखनं कथनं वा।
Ex. रामचरितमानसं तुलसीदासकृतं अलौकिकं वर्णनम् अस्ति।
ONTOLOGY:
संप्रेषण (Communication) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)