Dictionaries | References

वनरक्षकः

   
Script: Devanagari

वनरक्षकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः अधिकारी यः वनस्य रक्षणं करोति ।   Ex. वनस्य वन्यजीवनां च रक्षणम् एव वनरक्षकस्य कार्यम् अस्ति
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP