Dictionaries | References

वधः

   
Script: Devanagari

वधः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  आकस्मिकेन शस्त्राघातेन कस्य अपि प्राणानम् अपहरणम्।   Ex. इन्दिरा गान्धीमहोदयायाः वधः तस्याः संरक्षकेण एव कृता।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasقَتٕل , خوٗن
urdقتل , خون , مرڈر , ہلاکت
 noun  संहरणम् यस्मिन् प्राणैः वियुज्यते।   Ex. दुष्टानां वधं कर्तुं ईश्वरः अवतरति।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : हत्या, घातः, वज्रम्, हत्या

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP