Dictionaries | References

लोहितालुः

   
Script: Devanagari

लोहितालुः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  लोहितालोः क्षुपः।   Ex. अस्मिन् क्षेत्रे लोहितालुः पीतवर्णीयः जातः।
MERO COMPONENT OBJECT:
ONTOLOGY:
वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
Wordnet:
kasرَتالو , پِنڈالو
malവിഷ്ണുകാന്ത കിഴങ്ങ് ചെടി
urdرتالو , پنڈالو , اروی
 noun  शबरकन्दस्य एकः प्रकारः।   Ex. लोहितालोः प्रबलाः तन्तवः भवन्ति।
ATTRIBUTES:
HOLO COMPONENT OBJECT:
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
tamசர்க்கரைவள்ளி கிழங்கு
urdاروی , پنڈالو , گھوئیا
 noun  रक्तत्वचः मधु कन्दविशेषः।   Ex. कन्दमूलत्वात् व्रते लोहितालुः भक्ष्यते।
HOLO COMPONENT OBJECT:
ONTOLOGY:
खाद्य (Edible)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : लोहितालुलता

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP