Dictionaries | References

लोहपथः

   
Script: Devanagari

लोहपथः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  लोहस्य समान्तरे स्थापितैः दण्डैः विनिर्मितः मार्गः यस्योपरि रेलयानं प्रचलति।   Ex. अस्माकं नगरात् नूतनः लोहपथः गच्छति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : लोहमार्गः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP