Dictionaries | References

लोलुपत्वम्

   
Script: Devanagari

लोलुपत्वम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  लोलुपस्य अवस्था भावः वा ।   Ex. शासकीयेषु कार्यालयेषु वर्तमानानां कर्मकराणां लोलुपत्वेन सर्वे त्रस्ताः सन्ति
ONTOLOGY:
मानसिक अवस्था (Mental State)अवस्था (State)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP