यात्रिकान् एकस्थानाद् अन्यस्थानं नेतुम् उपयुज्यमानं बृहत् यानम्।
Ex. लोकयानं रेलयानं च एते सामान्यजनानाम् अतीव उपयुक्ते यात्रासाधने स्तः।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
तद् यानं येन यात्रीगणाः यात्रां कुर्वन्ति।
Ex. बस इति लोकयानस्य प्रकारः अस्ति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
kasسوارِ گٲڑۍ
mniꯃꯤꯌꯥꯝꯕꯨ꯭ꯄꯨꯅꯕ꯭ꯒꯥꯔꯤ