Dictionaries | References

लोकनाट्यम्

   
Script: Devanagari

लोकनाट्यम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  नाट्यशास्त्रस्य अध्ययनं विना सामान्यानां जनानां कृते जनैः स्वकल्पनया रचितं नाटकम् ।   Ex. नाट्यशास्त्रस्य नियमानुसारेण रचितात् नाटकात् लोकनाटकं भिन्नम् ।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP