Dictionaries | References

लोकगीतम्

   
Script: Devanagari

लोकगीतम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  गानविशेषः, ग्रामस्थानां सामान्यानां जनानां गानपरम्परा।   Ex. पुरा ग्रामस्थाः जनाः लोकगीतस्य श्रवणेन आनन्दम् अन्वभवन्।
ONTOLOGY:
कला (Art)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP