Dictionaries | References

लेखपालः

   
Script: Devanagari

लेखपालः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सर्वकारस्य सः कर्मकरः यः करादेः पञ्जिकां करोति।   Ex. करं ग्रहीतुं लेखपालः अद्य अस्माकं ग्रामे आगच्छति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
tamகிராம கணக்கன்
urdپٹواری , کارندہ , گماشتہ , گاؤں کےرقبے , پیمائش , پیداواراورمال گذاری کی جانچ پڑتال کرنےوالا

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP