Dictionaries | References

लाभांशः

   
Script: Devanagari

लाभांशः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्मिन्नपि वाणिज्ये जायमानस्य धनलाभस्य सः अंशः यः सहांशभागिभ्यः तेषाम् अंशानुसारेण प्राप्यते।   Ex. मैट्रो इति उद्योगसंस्थया प्राप्तं लाभांशं शेखरः अन्यस्याम् उद्योगसंस्थायां निवेशयति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP