Dictionaries | References

लाङ्गलः

   
Script: Devanagari

लाङ्गलः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  काष्ठस्य सः दण्डः यः चेष्टालोः गोः वृषभस्य वा कण्ठे बध्यते।   Ex. कृषकेन चेष्टालोः गोः कण्ठे लाङ्गलः स्थापितः।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
tamகழுத்தில் கட்டப்படும் தடி
urdلنگر , ڈھیکا , ساندا
 noun  शुद्धोदनस्य पुत्रः ।   Ex. लाङ्गलस्य उल्लेखः भागवतपुराणे वर्तते
 noun  एकं गुरुकुलम् ।   Ex. लाङ्गलस्य उल्लेखः उपनिषदि वर्तते
 noun  जनसमूहविशेषः ।   Ex. लाङ्गलस्य उल्लेखः विष्णुपुराणे वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP