छन्दोविशेषः यस्य प्रत्येकस्मिन् चरणे द्वात्रिंशत् मात्राः भवन्ति ।
Ex. लाक्षणिके कृताः तस्य रचनाः प्रसिद्धाः ।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
यः लक्षणम् अधीते वेद वा ।
Ex. लाक्षणिकस्य सर्वं कथनं सत्यम् आसीत् ।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)