Dictionaries | References

लसिकातन्त्रम्

   
Script: Devanagari

लसिकातन्त्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शरारस्थानाम् ऊतीनां तथा च अङ्गानां मध्ये वर्तमानस्य स्थानस्य वाहिनीनाम् अन्तःसम्बन्धि तन्त्रं येन शरीरे लसिकायाः परिचालनं भवति।   Ex. लसिकातन्त्रेण शरीरे लसिकायाः परिचालनं भवति।
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP