वाद्यविशेषः- लघुवंशनालिकया निर्मितं सुषिरवाद्यम्।
Ex. पण्डितेन हरिप्रसाद चौरसिया महोदयेन लघुवेणुं वादयित्वा सभा अनुरञ्जिता।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
लघुवंशः लघुवंशी लघुमुरली लघुसानेयी लघुसानेयिका लघुविवरनालिका लघुदर्दुरः लघुनन्दः लघुसानिका लघुशाणिका
Wordnet:
benছোটো বাঁশি
gujનાની વાંસળી
hinछोटी बाँसुरी
kanಚಿಕ್ಕ ಕೊಳಲು
kasلَکٕٹ نٔے
kokल्हान बासरी
malചെറിയ പുല്ലാങ്കുഴല്
marछोटी बासरी
oriଛୋଟ ବଂଶୀ
panਛੋਟੀ ਬੰਸਰੀ
tamசிறிய புல்லாங்குழல்
telచిన్నపిల్లనగ్రోవి
urdچھوٹی بانسری , بنسی