पौराणिकः ऋषिविशेषः।
Ex. रुरुः च्यवनस्य पौत्रः आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
मृगविशेषः।
Ex. रुरुः वेगेन धावितुं शक्नोति।
ONTOLOGY:
स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
kasروٗسۍ کٔٹ
malകലമാന്
mniꯁꯖꯤ꯭ꯑꯃꯨꯕ
urdکالاہرن , سیاہ ہرن , کرشن ہرن
एकः दैत्यः यः दुर्गेण हतः।
Ex. रुरोः वर्णनं पुराणेषु वर्तते।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)