Dictionaries | References

रुरुः

   
Script: Devanagari

रुरुः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पौराणिकः ऋषिविशेषः।   Ex. रुरुः च्यवनस्य पौत्रः आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  मृगविशेषः।   Ex. रुरुः वेगेन धावितुं शक्नोति।
ONTOLOGY:
स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
bdमै फेलेङि
kasروٗسۍ کٔٹ
malകലമാന്‍
mniꯁꯖꯤ꯭ꯑꯃꯨꯕ
urdکالاہرن , سیاہ ہرن , کرشن ہرن
 noun  एकः दैत्यः यः दुर्गेण हतः।   Ex. रुरोः वर्णनं पुराणेषु वर्तते।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP