Dictionaries | References

राजसमन्दह्रदः

   
Script: Devanagari

राजसमन्दह्रदः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कुम्भलगढस्य मार्गे राणाराजसिंहेन निर्मितः विशालः ह्रदः।   Ex. राजसमन्दह्रदः आशियाखण्डे वर्तमानः द्वितीयः बृहत् ह्रदः अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasراج سَمَنٛد جیٖل , راجسَمَنٛد , راجسَمَنٛد جیٖل
oriରାଜସମନ୍ଦ ହ୍ରଦ
urdراجس مند جھیل , راجس مند

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP