Dictionaries | References

राजशुकः

   
Script: Devanagari

राजशुकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शुकविशेषः।   Ex. राजशुकः समग्रे भारतदेशे दृश्यते।
ONTOLOGY:
पक्षी (Birds)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
hinकठल सुआ
marचन्ना पोपट
oriକଠଲ ଶୁଆ
panਕਠਲ ਸੁਆ
urdلائبرتوتا , لیبرتوتا
 noun  शुकविशेषः यः कपोतः इव भवति।   Ex. राजशुकस्य चञ्चुः रक्ता तीक्ष्णा च भवति।
ONTOLOGY:
पक्षी (Birds)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP