Dictionaries | References

रथन्तरम्

   { rathantaram }
Script: Devanagari

रथन्तरम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
रथन्तरम् [rathantaram]   A vedic Sāma; स्वरादीविशेषानुपूर्वीमात्रस्वरूपे ऋगक्षरव्यतिरिक्तं यद् गानं तद् रथन्तरम् । (सामर्चिकभाष्यम्); एतद्रथन्तरमग्नौ प्रोतम् [Ch. Up.2.12.1;] रथन्तरेण तं तात वसिष्ठः प्रत्यबोधयत् [Mb.14.11.19] (com. रथो मायारूपो विग्रहः तं तरत्यनेन तद्रथन्तरम् । 'अहं ब्रह्मास्मि' इति वाक्यं तेन वसिष्ठो गुरुस्तं प्रत्यबोधयत्).

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP