Dictionaries | References

रजकापणः

   
Script: Devanagari

रजकापणः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तद् स्थानं यत्र वस्त्राणां प्रक्षालनं समीकरणं च भवति।   Ex. अहं मम सर्वाणि वस्त्राणि रजकापणे अयच्छम्।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP