Dictionaries | References

रक्षाकरण्डकः

   
Script: Devanagari

रक्षाकरण्डकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मन्त्रः यः लिखित्वा सम्पुटे स्थापयित्वा विपत्तेः रक्षितुं धार्यते।   Ex. रक्षाकरण्डकेन संकटविमोचनं भवति इति मन्यते।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP