मन्त्रः यः लिखित्वा सम्पुटे स्थापयित्वा विपत्तेः रक्षितुं धार्यते।
Ex. रक्षाकरण्डकेन संकटविमोचनं भवति इति मन्यते।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
धारणयन्त्रम् मन्त्रगण्डकः रक्षिका
Wordnet:
benমন্ত্রপুত তাবিজ
gujતાવીજ
hinगंडा तावीज़
kanರಕ್ಷಾ ತಾಯಿತ
kokगंडो तावीज
malഏലസ്
oriଗଣ୍ଡା ତାବିଜ
panਤਵੀਤ
tamதாயத்து
telతాయెత్తు
urdگنڈاتعویذ