Dictionaries | References

रक्तस्रावः

   
Script: Devanagari

रक्तस्रावः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शरीरस्य कस्यचित् अङ्गावयवस्य छेदनात् अन्यस्माद् कारणात् वा शरीरात् रक्तस्य स्रवणम्।   Ex. अत्यधिकेन रक्तस्रावेण दुर्घटनया पीडितः जनः मृतः जातः।
ONTOLOGY:
शारीरिक अवस्था (Physiological State)अवस्था (State)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP