Dictionaries | References र रक्तस्रावः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 रक्तस्रावः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun शरीरस्य कस्यचित् अङ्गावयवस्य छेदनात् अन्यस्माद् कारणात् वा शरीरात् रक्तस्य स्रवणम्। Ex. अत्यधिकेन रक्तस्रावेण दुर्घटनया पीडितः जनः मृतः जातः। ONTOLOGY:शारीरिक अवस्था (Physiological State) ➜ अवस्था (State) ➜ संज्ञा (Noun) SYNONYM:रक्तमोक्षणम् रक्तन्नुतिः रुधिरक्षरणम् वेतसाम्लः रक्तपतनम् असृग्विमोक्षणम् असृग्स्रावः रक्तावसेचनम् अवसेकः अवसेचनम् सिरामोक्षः सिराव्यधः विश्रावणम् व्यधाWordnet:asmৰক্তস্রাৱ bdथै गनाय benরক্তস্রাব gujરક્તસ્ત્રાવ hinरक्तस्राव kanರಕ್ತ ಹೋದ kasخون یُن , ہَمریج , بٕلیٖڈینٛگ kokरक्तव्हांवणी malരക്തസ്രാവം marरक्तस्राव mniꯏ꯭ꯊꯣꯛꯄ nepरक्तस्राव oriରକ୍ତସ୍ରାବ panਖੂਨ ਨਿਕਲਣਾ tamஇரத்தபோக்கு telరక్తస్రావము urdخون بہاو , اجرائے دم Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP