गणितशास्त्रे सङ्ख्यायाः विशेषणम्। सा सङ्ख्या या कस्याम् अपि सङ्ख्यायां युज्यते।
Ex. क युत ख इत्यत्र खस्थानीया सङ्ख्या कस्थानीयायां सङ्ख्यायां योजनीया अस्ति।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmযোজ্য
bdदाजाबथाव
benযোজ্য
hinयोज्य
kasجوڑُن , جمع کَرُن
malയോജ്യം
urdجمع شدنی , قابل جمع