Dictionaries | References

यन्त्रमानवः

   
Script: Devanagari

यन्त्रमानवः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वैज्ञानिकैः विनिर्मितं मानवसदृशं यन्त्रं यस्मिन् स्वस्य गतिः अस्ति।   Ex. आधुनिकाः वैज्ञानिकाः यन्त्रमानवस्य साहाय्येन नैकानि कर्माणि कुर्वन्ति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
bdजन्थ्रनि मानसि
malയന്ത്ര മനുഷ്യന്‍
mniꯃꯤꯒꯤ꯭ꯃꯑꯣꯡꯒꯤ꯭ꯈꯨꯪꯂꯥꯏ
oriରୋବଟ୍‌
telమర మనిషి
urdروبوٹ , آلہ جاتی انسان

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP