Dictionaries | References

मोतीहारीमण्डलम्

   
Script: Devanagari

मोतीहारीमण्डलम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  बिहारराज्ये वर्तमानम् एकं मण्डलम्।   Ex. सः मोतीहारीमण्डलस्य कस्यचित् ग्रामस्य निवासी आसीत्।

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP