Dictionaries | References

मृत्पात्रम्

   
Script: Devanagari

मृत्पात्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मृत्तिकया निर्मितं पात्रम्।   Ex. श्यामा मृत्पात्रेण चायं पिबति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  घृत सन्धितशाकादीन् स्थापयितुम् उपयुक्तं कर्णरहितं कम्बुग्रीवादिमत् मृदा निर्मितं तथा च श्लक्ष्णीकृतं पात्रम्।   Ex. मृत्पात्रम् लवणशाकादीनां संधानार्थे उपयुज्यते।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP