मृत्तिकया निर्मितं पात्रम्।
Ex. श्यामा मृत्पात्रेण चायं पिबति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
घृत सन्धितशाकादीन् स्थापयितुम् उपयुक्तं कर्णरहितं कम्बुग्रीवादिमत् मृदा निर्मितं तथा च श्लक्ष्णीकृतं पात्रम्।
Ex. मृत्पात्रम् लवणशाकादीनां संधानार्थे उपयुज्यते।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯖꯥꯔ
urdمرتبان , جار , بویام , برنی , بیام