वैधपत्रविशेषः, यस्मिन् पत्रे मृत्योः उपरान्ता स्वस्य संपत्तेः विनियोगव्यवस्था लिख्यते।
Ex. सर्वैः मृत्युपत्रं प्रागेव अवश्यं लेखनीयम्।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
इच्छापत्रम् मृत्युपत्रम् मृतलेखः मृत्युलेखः
Wordnet:
bdउइलबिलाइ
benদলিল
gujવસિયતનામું
hinवसीयतनामा
kanಆಸ್ತಿ ಪತ್ರ
kasؤصِیعت نامہٕ
malഒസ്യത്ത്
marमृत्युपत्र
nepइच्छापत्र
oriଇଚ୍ଛା ପତ୍ର
panਵਸੀਅਤਨਾਮਾ
urdوصیت نامہ , پنچ نامہ