सा भाषा या अन्यासां भाषाणां जननी इति कथ्यते तथा च ताः भाषाः अस्याः जननीभाषायाः शब्दान् स्वीकृत्य स्वस्य शब्दसम्पद् संवर्धयन्ति।
Ex. हिन्दीबङ्गालीगुजरातीभाषाणां मूलभाषा संस्कृतभाषा अस्ति तथा उर्दूभाषायाः मूलभाषा अरबीभाषा फारसीभाषा च स्तः।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)