Dictionaries | References

मूत्रालयः

   
Script: Devanagari

मूत्रालयः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तद् स्थानं यत्र जनाः मूत्रं विसृजन्ति।   Ex. नगरेषु स्थाने स्थाने मूत्रालयाः सन्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP